The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


anirdiṣṭāḥ pratyayā_bhāve bhavanti
अनिर्दिष्टाः प्रत्यया भावे भवन्ति

anirdiṣṭāḥ
[anirdiṣṭāḥ]{ ?}
1.1
{ }
pratyayāḥ
[pratyaya]{ m. pl. nom.}
2.1
{ Subjects [M] }
bhāve
[bhāva]{ m. sg. loc.}
3.1
{ in [M] }
bhavanti
[bhū_1]{ pr. [1] ac. pl. 3}
4.1
{ All of them become }


अनिर्दिष्टाः प्रत्ययाः भावे भवन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria